Original

रम्यमावसथं कृत्वा रममाणा वने त्रयः ।देवगन्धर्वसंकाशास्तत्र ते न्यवसन्सुखम् ॥ २७ ॥

Segmented

रम्यम् आवसथम् कृत्वा रममाणा वने त्रयः देव-गन्धर्व-संकाशाः तत्र ते न्यवसन् सुखम्

Analysis

Word Lemma Parse
रम्यम् रम्य pos=a,g=m,c=2,n=s
आवसथम् आवसथ pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
रममाणा रम् pos=va,g=m,c=1,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
सुखम् सुखम् pos=i