Original

ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ।चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ॥ २६ ॥

Segmented

ते वनेन वनम् गत्वा नदीस् तीर्त्वा बहु-उदकाः चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वनेन वन pos=n,g=n,c=3,n=s
वनम् वन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
नदीस् नदी pos=n,g=f,c=2,n=p
तीर्त्वा तृ pos=vi
बहु बहु pos=a,comp=y
उदकाः उदक pos=n,g=f,c=2,n=p
चित्रकूटम् चित्रकूट pos=n,g=m,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
भरद्वाजस्य भरद्वाज pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s