Original

पौरैरनुगतो दूरं पित्रा दशरथेन च ।शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् ॥ २५ ॥

Segmented

पौरैः अनुगतो दूरम् पित्रा दशरथेन च शृङ्गिवेर-पुरे सूतम् गङ्गा-कूले व्यसर्जयत्

Analysis

Word Lemma Parse
पौरैः पौर pos=n,g=m,c=3,n=p
अनुगतो अनुगम् pos=va,g=m,c=1,n=s,f=part
दूरम् दूर pos=a,g=n,c=2,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
दशरथेन दशरथ pos=n,g=m,c=3,n=s
pos=i
शृङ्गिवेर शृङ्गवेर pos=n,comp=y
पुरे पुर pos=n,g=n,c=7,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
गङ्गा गङ्गा pos=n,comp=y
कूले कूल pos=n,g=n,c=7,n=s
व्यसर्जयत् विसर्जय् pos=v,p=3,n=s,l=lan