Original

सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः ।सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥ २४ ॥

Segmented

सर्व-लक्षण-सम्पन्ना नारीणाम् उत्तमा वधूः सीता अपि अनुगता रामम् शशिनम् रोहिणी यथा

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
सम्पन्ना सम्पद् pos=va,g=f,c=1,n=s,f=part
नारीणाम् नारी pos=n,g=f,c=6,n=p
उत्तमा उत्तम pos=a,g=f,c=1,n=s
वधूः वधू pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
अपि अपि pos=i
अनुगता अनुगम् pos=va,g=f,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
शशिनम् शशिन् pos=n,g=m,c=2,n=s
रोहिणी रोहिणी pos=n,g=f,c=1,n=s
यथा यथा pos=i