Original

तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।स्नेहाद्विनयसंपन्नः सुमित्रानन्दवर्धनः ॥ २३ ॥

Segmented

तम् व्रजन्तम् प्रियो भ्राता लक्ष्मणो ऽनुजगाम ह स्नेहाद् विनय-सम्पन्नः सुमित्रा-आनन्द-वर्धनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
व्रजन्तम् व्रज् pos=va,g=m,c=2,n=s,f=part
प्रियो प्रिय pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
ऽनुजगाम अनुगम् pos=v,p=3,n=s,l=lit
pos=i
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
विनय विनय pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
सुमित्रा सुमित्रा pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s