Original

तस्याभिषेकसंभारान्दृष्ट्वा भार्याथ कैकयी ।पूर्वं दत्तवरा देवी वरमेनमयाचत ।विवासनं च रामस्य भरतस्याभिषेचनम् ॥ २० ॥

Segmented

तस्य अभिषेक-संभारान् दृष्ट्वा भार्या अथ कैकयी पूर्वम् दत्त-वरा देवी वरम् एनम् अयाचत विवासनम् च रामस्य भरतस्य अभिषेचनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिषेक अभिषेक pos=n,comp=y
संभारान् सम्भार pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
भार्या भार्या pos=n,g=f,c=1,n=s
अथ अथ pos=i
कैकयी कैकयी pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
दत्त दा pos=va,comp=y,f=part
वरा वर pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अयाचत याच् pos=v,p=3,n=s,l=lan
विवासनम् विवासन pos=n,g=n,c=2,n=s
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s