Original

को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् ।धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ २ ॥

Segmented

को न्व् अस्मिन् साम्प्रतम् लोके गुणवान् कः च वीर्यवान् धर्म-ज्ञः च कृतज्ञः च सत्य-वाक्यः दृढ-व्रतः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
न्व् नु pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
साम्प्रतम् सांप्रतम् pos=i
लोके लोक pos=n,g=m,c=7,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
pos=i
सत्य सत्य pos=a,comp=y
वाक्यः वाक्य pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s