Original

ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ॥ १९ ॥

Segmented

ज्येष्ठम् श्रेष्ठ-गुणैः युक्तम् प्रियम् दशरथः सुतम् यौवराज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः

Analysis

Word Lemma Parse
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
श्रेष्ठ श्रेष्ठ pos=a,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
प्रियम् प्रिय pos=a,g=m,c=2,n=s
दशरथः दशरथ pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
यौवराज्येन यौवराज्य pos=n,g=n,c=3,n=s
संयोक्तुम् संयुज् pos=vi
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s