Original

धनदेन समस्त्यागे सत्ये धर्म इवापरः ।तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् ॥ १८ ॥

Segmented

धनदेन समस् त्यागे सत्ये धर्म इव अपरः तम् एवम् गुण-सम्पन्नम् रामम् सत्य-पराक्रमम्

Analysis

Word Lemma Parse
धनदेन धनद pos=n,g=m,c=3,n=s
समस् सम pos=n,g=m,c=1,n=s
त्यागे त्याग pos=n,g=m,c=7,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
गुण गुण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s