Original

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १७ ॥

Segmented

विष्णुना सदृशो वीर्ये सोम-वत् प्रिय-दर्शनः काल-अग्नि-सदृशः क्रोधे क्षमया पृथिवी-समः

Analysis

Word Lemma Parse
विष्णुना विष्णु pos=n,g=m,c=3,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
सोम सोम pos=n,comp=y
वत् वत् pos=i
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
क्रोधे क्रोध pos=n,g=m,c=7,n=s
क्षमया क्षमा pos=n,g=f,c=3,n=s
पृथिवी पृथिवी pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s