Original

स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ १६ ॥

Segmented

स च सर्व-गुण-उपेतः कौसल्या-आनन्द-वर्धनः समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
कौसल्या कौसल्या pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
समुद्र समुद्र pos=n,g=m,c=1,n=s
इव इव pos=i
गाम्भीर्ये गाम्भीर्य pos=n,g=n,c=7,n=s
धैर्येण धैर्य pos=n,g=n,c=3,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i