Original

सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः ॥ १५ ॥

Segmented

सर्वदा अभिगतः सद्भिः समुद्र इव सिन्धुभिः आर्यः सर्व-समः च एव सदा एक-प्रिय-दर्शनः

Analysis

Word Lemma Parse
सर्वदा सर्वदा pos=i
अभिगतः अभिगम् pos=va,g=m,c=1,n=s,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
समुद्र समुद्र pos=n,g=m,c=1,n=s
इव इव pos=i
सिन्धुभिः सिन्धु pos=n,g=m,c=3,n=p
आर्यः आर्य pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सदा सदा pos=i
एक एक pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s