Original

सर्वशास्त्रार्थतत्त्वज्ञ स्मृतिमान्प्रतिभानवान् ।सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥ १४ ॥

Segmented

सर्व-शास्त्र-अर्थ-तत्त्व-ज्ञः स्मृतिमान् प्रतिभानवान् सर्व-लोक-प्रियः साधुः अदीन-आत्मा विचक्षणः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
स्मृतिमान् स्मृतिमत् pos=a,g=m,c=1,n=s
प्रतिभानवान् प्रतिभानवत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
साधुः साधु pos=a,g=m,c=1,n=s
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s