Original

रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥ १३ ॥

Segmented

रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता वेद-वेदाङ्ग-तत्त्व-ज्ञः धनुर्वेदे च निष्ठितः

Analysis

Word Lemma Parse
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
जीवलोकस्य जीवलोक pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
परिरक्षिता परिरक्षितृ pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
pos=i
निष्ठितः निष्ठा pos=va,g=m,c=1,n=s,f=part