Original

धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः ।यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान् ॥ १२ ॥

Segmented

धर्म-ज्ञः सत्य-संधः च प्रजानाम् च हिते रतः यशस्वी ज्ञान-सम्पन्नः शुचिः वश्यः समाधिमान्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
pos=i
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
यशस्वी यशस्विन् pos=a,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
वश्यः वश्य pos=a,g=m,c=1,n=s
समाधिमान् समाधिमत् pos=a,g=m,c=1,n=s