Original

समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।पीनवक्षा विशालाक्षो लक्ष्मीवाञ्शुभलक्षणः ॥ ११ ॥

Segmented

समः सम-विभक्त-अङ्गः स्निग्ध-वर्णः प्रतापवान् पीन-वक्षाः विशाल-अक्षः लक्ष्मीवाञ् शुभ-लक्षणः

Analysis

Word Lemma Parse
समः सम pos=n,g=m,c=1,n=s
सम सम pos=n,comp=y
विभक्त विभज् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
स्निग्ध स्निग्ध pos=a,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
पीन पीन pos=a,comp=y
वक्षाः वक्षस् pos=n,g=m,c=1,n=s
विशाल विशाल pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
लक्ष्मीवाञ् लक्ष्मीवत् pos=a,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s