Original

महोरस्को महेष्वासो गूढजत्रुररिंदमः ।आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ १० ॥

Segmented

महा-उरस्कः महा-इष्वासः गूढ-जत्रुः अरिंदमः आजानु बाहुः सु शिराः सु ललाटः सु विक्रमः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
उरस्कः उरस्क pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
गूढ गुह् pos=va,comp=y,f=part
जत्रुः जत्रु pos=n,g=m,c=1,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
आजानु आजानु pos=i
बाहुः बाहु pos=n,g=m,c=1,n=s
सु सु pos=i
शिराः शिरस् pos=n,g=m,c=1,n=s
सु सु pos=i
ललाटः ललाट pos=n,g=m,c=1,n=s
सु सु pos=i
विक्रमः विक्रम pos=n,g=m,c=1,n=s