Original

तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥ १ ॥

Segmented

तपः-स्वाध्याय-निरतम् तपस्वी वाच्-विदाम् वरम् नारदम् परिपप्रच्छ वाल्मीकिः मुनि-पुंगवम्

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
निरतम् निरम् pos=va,g=m,c=2,n=s,f=part
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
वाच् वाच् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s