Original

नास्था धर्मे न वसुनिचये नैव कामोपभोगेयद्भाव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम् ।एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरे ऽपित्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ ६ ॥

Segmented

न आस्था धर्मे न वसु-निचये न एव काम-उपभोगे यत् भवितव्यम् तत् भवतु भगवन् पूर्व-कर्म-अनुरूपम् एतत् प्रार्थय् मम बहु-मतम् जन्म-जन्म-अन्तरे ऽपि त्वद्-पाद-अम्भोरुह-युग-गता निश्चला भक्तिः अस्तु

Analysis

Word Lemma Parse
pos=i
आस्था आस्था pos=n,g=f,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
वसु वसु pos=n,comp=y
निचये निचय pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
काम काम pos=n,comp=y
उपभोगे उपभोग pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
भगवन् भगवत् pos=a,g=m,c=8,n=s
पूर्व पूर्व pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रार्थय् प्रार्थय् pos=va,g=n,c=1,n=s,f=krtya
मम मद् pos=n,g=,c=6,n=s
बहु बहु pos=a,comp=y
मतम् मन् pos=va,g=n,c=1,n=s,f=part
जन्म जन्मन् pos=n,comp=y
जन्म जन्मन् pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
त्वद् त्वद् pos=n,comp=y
पाद पाद pos=n,comp=y
अम्भोरुह अम्भोरुह pos=n,comp=y
युग युग pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
निश्चला निश्चल pos=a,g=f,c=1,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot