Original

नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोःकुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।रम्या रामा मृदुतनुलता नन्दने नापि रन्तुंभावे भावे हृदयभवने भावये ऽहं भवन्तम् ॥ ५ ॥

Segmented

न अहम् वन्दे तव चरणयोः द्वन्द्वम् अ द्वन्द्व-हेतोः कुम्भीपाकम् गुरुम् अपि हरे नारकम् न अपनेतुम् रम्या रामा मृदु-तनु-लताः नन्दने न अपि रन्तुम् भावे भावे हृदय-भवने भावये ऽहम् भवन्तम्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
वन्दे वन्द् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
चरणयोः चरण pos=n,g=n,c=6,n=d
द्वन्द्वम् द्वंद्व pos=n,g=n,c=2,n=s
pos=i
द्वन्द्व द्वंद्व pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
कुम्भीपाकम् कुम्भीपाक pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=a,g=m,c=2,n=s
अपि अपि pos=i
हरे हरि pos=n,g=m,c=8,n=s
नारकम् नारक pos=n,g=m,c=2,n=s
pos=i
अपनेतुम् अपनी pos=vi
रम्या रम्य pos=a,g=f,c=2,n=p
रामा रामा pos=n,g=f,c=2,n=p
मृदु मृदु pos=a,comp=y
तनु तनु pos=n,comp=y
लताः लता pos=n,g=f,c=2,n=p
नन्दने नन्दन pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
रन्तुम् रम् pos=vi
भावे भाव pos=n,g=m,c=7,n=s
भावे भाव pos=n,g=m,c=7,n=s
हृदय हृदय pos=n,comp=y
भवने भवन pos=n,g=n,c=7,n=s
भावये भावय् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s