Original

यस्य प्रियौ श्रुतधरौ कविलोकगीतौमित्त्रे द्विजन्मपरिवारशिवावभूताम् ।तेनाम्बुजाक्षचरणाम्बुजषट्पदेनराज्ञा कृता स्तुतिरियं कुलशेखरेण ॥ ३४ ॥

Segmented

यस्य प्रियौ श्रुतधरौ कवि-लोक-गीतौ मित्रे द्विजन्मन्-परिवार-शिव-अवभूताम् तेन अम्बुज-अक्ष-चरण-अम्बुज-षट्पदेन राज्ञा कृता स्तुतिः इयम् कुलशेखरेण

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
प्रियौ प्रिय pos=a,g=m,c=1,n=d
श्रुतधरौ श्रुतधर pos=a,g=m,c=1,n=d
कवि कवि pos=n,comp=y
लोक लोक pos=n,comp=y
गीतौ गा pos=va,g=m,c=1,n=d,f=part
मित्रे मित्र pos=n,g=n,c=7,n=s
द्विजन्मन् द्विजन्मन् pos=n,comp=y
परिवार परिवार pos=n,comp=y
शिव शिव pos=n,comp=y
अवभूताम् अवभू pos=va,g=f,c=2,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
अम्बुज अम्बुज pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
चरण चरण pos=n,comp=y
अम्बुज अम्बुज pos=n,comp=y
षट्पदेन षट्पद pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
स्तुतिः स्तुति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कुलशेखरेण कुलशेखर pos=n,g=m,c=3,n=s