Original

लाटीनेत्रपुटीपयोधरघटीरेवातटीदुष्कुटीपाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिनं नीयते ।गोविन्देति जनार्दनेति जगतां नाथेति कृष्णेति चव्याहारैः समयस्तदेकमनसां पुंसामतिक्रामति ॥ ३२ ॥

Segmented

लाटी-नेत्र-पुटी-पयोधर-घटी-रेवा-तटी-दुष्कुटी-पाटीर-द्रुम-वर्णनेन कविभिः मूढैः दिनम् नीयते गोविन्द इति जनार्दन इति जगताम् नाथ इति कृष्ण इति च व्याहारैः समयः तद्-एकमनस् पुंसाम् अतिक्रामति

Analysis

Word Lemma Parse
लाटी लाटी pos=n,comp=y
नेत्र नेत्र pos=n,comp=y
पुटी पुटी pos=n,comp=y
पयोधर पयोधर pos=n,comp=y
घटी घटी pos=n,comp=y
रेवा रेवा pos=n,comp=y
तटी तटी pos=n,comp=y
दुष्कुटी दुष्कुटी pos=n,comp=y
पाटीर पाटीर pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
वर्णनेन वर्णन pos=n,g=n,c=3,n=s
कविभिः कवि pos=n,g=m,c=3,n=p
मूढैः मुह् pos=va,g=m,c=3,n=p,f=part
दिनम् दिन pos=n,g=n,c=1,n=s
नीयते नी pos=v,p=3,n=s,l=lat
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
इति इति pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
इति इति pos=i
जगताम् जगन्त् pos=n,g=n,c=6,n=p
नाथ नाथ pos=n,g=m,c=8,n=s
इति इति pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
व्याहारैः व्याहार pos=n,g=m,c=3,n=p
समयः समय pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
एकमनस् एकमनस् pos=a,g=m,c=6,n=p
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
अतिक्रामति अतिक्रम् pos=v,p=3,n=s,l=lat