Original

आश्चर्यमेतद्धि मनुष्यलोके सुधां परित्यज्य विषं पिबन्ति ।नामानि नारायणगोचराणि त्यक्त्वान्यवाचः कुहकाः पठन्ति ॥ ३१ ॥

Segmented

आश्चर्यम् एतत् हि मनुष्य-लोके सुधाम् परित्यज्य विषम् पिबन्ति नामानि नारायण-गोचरानि त्यक्त्वा अन्य-वाचः कुहकाः पठन्ति

Analysis

Word Lemma Parse
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
मनुष्य मनुष्य pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
सुधाम् सुधा pos=n,g=f,c=2,n=s
परित्यज्य परित्यज् pos=vi
विषम् विष pos=n,g=n,c=2,n=s
पिबन्ति पा pos=v,p=3,n=p,l=lat
नामानि नामन् pos=n,g=n,c=2,n=p
नारायण नारायण pos=n,comp=y
गोचरानि गोचर pos=a,g=n,c=2,n=p
त्यक्त्वा त्यज् pos=vi
अन्य अन्य pos=n,comp=y
वाचः वाच् pos=n,g=f,c=2,n=p
कुहकाः कुहक pos=n,g=m,c=1,n=p
पठन्ति पठ् pos=v,p=3,n=p,l=lat