Original

व्यामोहोद्दलनौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधंदैत्यानर्थकरौषधं त्रिजगतां संजीवनैकौषधम् ।भक्तार्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधंश्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णनामौषधम् ॥ ३० ॥

Segmented

व्यामोह-उद्दलन-औषधम् मुनि-मनः-वृत्ति-प्रवृत्ति-औषधम् दैत्य-अनर्थ-कर-औषधम् त्रिजगताम् संजीवन-एक-औषधम् भक्त-आर्ति-प्रशम-औषधम् भव-भय-प्रध्वंसिन् दिव्य-औषधम् श्रेयः-प्राप्ति-कर-औषधम् पिब मनः श्री-कृष्ण-नाम-औषधम्

Analysis

Word Lemma Parse
व्यामोह व्यामोह pos=n,comp=y
उद्दलन उद्दलन pos=n,comp=y
औषधम् औषध pos=n,g=n,c=2,n=s
मुनि मुनि pos=n,comp=y
मनः मनस् pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
प्रवृत्ति प्रवृत्ति pos=n,comp=y
औषधम् औषध pos=n,g=n,c=2,n=s
दैत्य दैत्य pos=n,comp=y
अनर्थ अनर्थ pos=n,comp=y
कर कर pos=a,comp=y
औषधम् औषध pos=n,g=n,c=2,n=s
त्रिजगताम् त्रिजगन्त् pos=n,g=n,c=6,n=p
संजीवन संजीवन pos=n,comp=y
एक एक pos=n,comp=y
औषधम् औषध pos=n,g=n,c=2,n=s
भक्त भक्त pos=n,comp=y
आर्ति आर्ति pos=n,comp=y
प्रशम प्रशम pos=n,comp=y
औषधम् औषध pos=n,g=n,c=2,n=s
भव भव pos=n,comp=y
भय भय pos=n,comp=y
प्रध्वंसिन् प्रध्वंसिन् pos=a,g=n,c=2,n=s
दिव्य दिव्य pos=a,comp=y
औषधम् औषध pos=n,g=n,c=2,n=s
श्रेयः श्रेयस् pos=n,comp=y
प्राप्ति प्राप्ति pos=n,comp=y
कर कर pos=a,comp=y
औषधम् औषध pos=n,g=n,c=2,n=s
पिब पा pos=v,p=2,n=s,l=lot
मनः मनस् pos=n,g=n,c=8,n=s
श्री श्री pos=n,comp=y
कृष्ण कृष्ण pos=n,comp=y
नाम नामन् pos=n,comp=y
औषधम् औषध pos=n,g=n,c=2,n=s