Original

मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् ।अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ ३ ॥

Segmented

मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तम् एकान्तम् इयन्तम् अर्थम् अ विस्मृतिः त्वद्-चरण-अरविन्दे भवे भवे मे ऽस्ति भवत्-प्रसादात्

Analysis

Word Lemma Parse
मुकुन्द मुकुन्द pos=n,g=m,c=8,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
प्रणिपत्य प्रणिपत् pos=vi
याचे याच् pos=v,p=1,n=s,l=lat
भवन्तम् भवत् pos=a,g=m,c=2,n=s
एकान्तम् एकान्त pos=n,g=m,c=2,n=s
इयन्तम् इयत् pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
विस्मृतिः विस्मृति pos=n,g=f,c=1,n=s
त्वद् त्वद् pos=n,comp=y
चरण चरण pos=n,comp=y
अरविन्दे अरविन्द pos=n,g=n,c=7,n=s
भवे भव pos=n,g=m,c=7,n=s
भवे भव pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
भवत् भवत् pos=a,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s