Original

यत्कृष्णप्रणिपातधूलिधवलं तद्वै शिरः स्याच्छुभंते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिर्दृश्यते ।सा बुद्धिर्नियमैर्यमैश्च विमला या माधवध्यायिनीसा जिह्वामृतवर्षिणी प्रतिपदं या स्तौति नारायणम् ॥ २७ ॥

Segmented

यत् कृष्ण-प्रणिपात-धूलि-धवलम् तत् वै शिरः स्यात् शुभम् ते नेत्रे तमसा उज्झिते सु रुचिरे याभ्याम् हरिः दृश्यते सा बुद्धिः नियमैः यमैः च विमला या माधव-ध्यायिन् सा जिह्वा अमृत-वर्षिणी प्रतिपदम् या स्तौति नारायणम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
प्रणिपात प्रणिपात pos=n,comp=y
धूलि धूलि pos=n,comp=y
धवलम् धवल pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
शिरः शिरस् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
शुभम् शुभ pos=a,g=n,c=1,n=s
ते तद् pos=n,g=n,c=1,n=d
नेत्रे नेत्र pos=n,g=n,c=1,n=d
तमसा तमस् pos=n,g=n,c=3,n=s
उज्झिते उज्झित pos=a,g=n,c=1,n=d
सु सु pos=i
रुचिरे रुचिर pos=a,g=n,c=1,n=d
याभ्याम् यद् pos=n,g=n,c=3,n=d
हरिः हरि pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
नियमैः नियम pos=n,g=m,c=3,n=p
यमैः यम pos=n,g=m,c=3,n=p
pos=i
विमला विमल pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
माधव माधव pos=n,comp=y
ध्यायिन् ध्यायिन् pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
अमृत अमृत pos=n,comp=y
वर्षिणी वर्षिन् pos=a,g=f,c=1,n=s
प्रतिपदम् प्रतिपद् pos=n,g=f,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
स्तौति स्तु pos=v,p=3,n=s,l=lat
नारायणम् नारायण pos=n,g=m,c=2,n=s