Original

दारा वाराकरवरसुता ते ऽङ्गजो ऽयं विरिञ्चःस्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः ।मुक्तिर्मध्ये जगदविकलं तावके देवकी तेमाता मित्त्रं बलरिपुसुतस्तत्त्वतो ऽन्यन्न जाने ॥ २५ ॥

Segmented

दारा वार-आकर-वर-सुता ते अङ्ग-जः ऽयम् विरिञ्चः स्तोता वेदः ते सुर-गणः भृत्य-वर्गः प्रसादः मुक्तिः मध्ये जगत् अविकलम् तावके देवकी ते माता मित्रम् बल-रिपु-सुतः तत्त्वतः अन्यत् न जाने

Analysis

Word Lemma Parse
दारा दार pos=n,g=m,c=1,n=p
वार वार pos=n,comp=y
आकर आकर pos=n,comp=y
वर वर pos=a,comp=y
सुता सुता pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अङ्ग अङ्ग pos=n,comp=y
जः pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विरिञ्चः विरिञ्च pos=n,g=m,c=1,n=s
स्तोता स्तोतृ pos=a,g=m,c=1,n=s
वेदः वेद pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुर सुर pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
भृत्य भृत्य pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
मुक्तिः मुक्ति pos=n,g=f,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
अविकलम् अविकल pos=a,g=n,c=1,n=s
तावके तावक pos=a,g=m,c=7,n=s
देवकी देवकी pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
बल बल pos=n,comp=y
रिपु रिपु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
जाने ज्ञा pos=v,p=1,n=s,l=lat