Original

मा द्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जेमा श्रौषं श्रव्यबद्धं तव चरितमपास्यान्यदाख्यानजातम् ।मा स्प्राक्षं माधव त्वामपि भुवनपते चेतसापह्नुवानंमा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरे ऽपि ॥ २३ ॥

Segmented

मा द्राक्षम् क्षीण-पुण्यान् क्षणम् अपि भवतो भक्ति-हातान् पद-अब्जे मा श्रौषम् श्रवणीय-बद्धम् तव चरितम् अपास्य अन्यत् आख्यान-जातम् मा स्प्राक्षम् माधव त्वा अपि भुवन-पते चेतसा अपह्नु मा भूवम् त्वद्-सपर्या-व्यतिकर-रहितः जन्म-जन्म-अन्तरे ऽपि

Analysis

Word Lemma Parse
मा मा pos=i
द्राक्षम् दृश् pos=v,p=1,n=s,l=lun_unaug
क्षीण क्षि pos=va,comp=y,f=part
पुण्यान् पुण्य pos=n,g=m,c=2,n=p
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
भवतो भवत् pos=a,g=m,c=2,n=p
भक्ति भक्ति pos=n,comp=y
हातान् हा pos=va,g=m,c=2,n=p,f=part
पद पद pos=n,comp=y
अब्जे अब्ज pos=n,g=n,c=7,n=s
मा मा pos=i
श्रौषम् श्रु pos=v,p=1,n=s,l=lun_unaug
श्रवणीय श्रु pos=va,comp=y,f=krtya
बद्धम् बन्ध् pos=va,g=n,c=2,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
अन्यत् अन्य pos=n,g=n,c=2,n=s
आख्यान आख्यान pos=n,comp=y
जातम् जात pos=n,g=n,c=2,n=s
मा मा pos=i
स्प्राक्षम् स्पृश् pos=v,p=1,n=s,l=lun_unaug
माधव माधव pos=n,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अपि अपि pos=i
भुवन भुवन pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s
अपह्नु अपह्नु pos=va,g=m,c=2,n=s,f=part
मा मा pos=i
भूवम् भू pos=v,p=1,n=s,l=lun_unaug
त्वद् त्वद् pos=n,comp=y
सपर्या सपर्या pos=n,comp=y
व्यतिकर व्यतिकर pos=n,comp=y
रहितः रहित pos=a,g=m,c=1,n=s
जन्म जन्मन् pos=n,comp=y
जन्म जन्मन् pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
ऽपि अपि pos=i