Original

तत्त्वं ब्रुवाणानि परं परस्मादहो क्षरन्तीव सुधां पदानि ।आवर्तय प्राञ्जलिरस्मि जिह्वे नामानि नारायणगोचराणि ॥ २० ॥

Segmented

तत्त्वम् ब्रुवाणानि परम् परस्मात् अहो क्षरन्ति इव सुधाम् पदानि आवर्तय प्राञ्जलिः अस्मि जिह्वे नामानि नारायण-गोचरानि

Analysis

Word Lemma Parse
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
ब्रुवाणानि ब्रू pos=va,g=n,c=1,n=p,f=part
परम् पर pos=n,g=n,c=2,n=s
परस्मात् पर pos=n,g=n,c=5,n=s
अहो अहो pos=i
क्षरन्ति क्षर् pos=v,p=3,n=p,l=lat
इव इव pos=i
सुधाम् सुधा pos=n,g=f,c=2,n=s
पदानि पद pos=n,g=n,c=1,n=p
आवर्तय आवर्तय् pos=v,p=2,n=s,l=lot
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
जिह्वे जिह्वा pos=n,g=f,c=8,n=s
नामानि नामन् pos=n,g=n,c=2,n=p
नारायण नारायण pos=n,comp=y
गोचरानि गोचर pos=a,g=n,c=2,n=p