Original

बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैःकण्ठेन सवरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनामस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ॥ १९ ॥

Segmented

बद्धेन अञ्जलिना नतेन शिरसा गात्रैः स रोम-उद्गमैः कण्ठेन स वर-गद्गदेन नयनेन उद्गृ-बाष्प-अम्बुना नित्यम् त्वद्-चरण-अरविन्द-युगल-ध्यान-अमृत-आस्वादिन् अस्माकम् सरसीरुह-अक्ष सततम् संपद्यताम् जीवितम्

Analysis

Word Lemma Parse
बद्धेन बन्ध् pos=va,g=m,c=3,n=s,f=part
अञ्जलिना अञ्जलि pos=n,g=m,c=3,n=s
नतेन नम् pos=va,g=n,c=3,n=s,f=part
शिरसा शिरस् pos=n,g=n,c=3,n=s
गात्रैः गात्र pos=n,g=n,c=3,n=p
pos=i
रोम रोमन् pos=n,comp=y
उद्गमैः उद्गम pos=n,g=n,c=3,n=p
कण्ठेन कण्ठ pos=n,g=m,c=3,n=s
pos=i
वर वर pos=a,comp=y
गद्गदेन गद्गद pos=a,g=m,c=3,n=s
नयनेन नयन pos=n,g=n,c=3,n=s
उद्गृ उद्गृ pos=va,comp=y,f=part
बाष्प बाष्प pos=n,comp=y
अम्बुना अम्बु pos=n,g=n,c=3,n=s
नित्यम् नित्यम् pos=i
त्वद् त्वद् pos=n,comp=y
चरण चरण pos=n,comp=y
अरविन्द अरविन्द pos=n,comp=y
युगल युगल pos=n,comp=y
ध्यान ध्यान pos=n,comp=y
अमृत अमृत pos=n,comp=y
आस्वादिन् आस्वादिन् pos=a,g=m,c=6,n=p
अस्माकम् मद् pos=n,g=,c=6,n=p
सरसीरुह सरसीरुह pos=n,comp=y
अक्ष अक्ष pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
संपद्यताम् सम्पद् pos=v,p=3,n=s,l=lot
जीवितम् जीवित pos=n,g=n,c=1,n=s