Original

भो लोकाः शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमांयोगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतांयत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥ १८ ॥

Segmented

भो लोकाः शृणुत प्रसूति-मरण-व्याधेः चिकित्साम् इमाम् योग-ज्ञाः समुदाहरन्ति मुनयो याम् याज्ञवल्क्य-आदयः अन्तः ज्योतिः अमेयम् एकम् अमृतम् कृष्ण-आख्यम् आपीयताम् यत् पीतम् परम-औषधम् वितनुते निर्वाणम् आत्यन्तिकम्

Analysis

Word Lemma Parse
भो भो pos=i
लोकाः लोक pos=n,g=m,c=8,n=p
शृणुत श्रु pos=v,p=2,n=p,l=lot
प्रसूति प्रसूति pos=n,comp=y
मरण मरण pos=n,comp=y
व्याधेः व्याधि pos=n,g=m,c=6,n=s
चिकित्साम् चिकित्सा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
योग योग pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
समुदाहरन्ति समुदाहृ pos=v,p=3,n=p,l=lat
मुनयो मुनि pos=n,g=m,c=1,n=p
याम् यद् pos=n,g=f,c=2,n=s
याज्ञवल्क्य याज्ञवल्क्य pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
अन्तः अन्तर् pos=i
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
अमेयम् अमेय pos=a,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
आख्यम् आख्या pos=n,g=n,c=1,n=s
आपीयताम् आपा pos=v,p=3,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
पीतम् पा pos=va,g=n,c=1,n=s,f=part
परम परम pos=a,comp=y
औषधम् औषध pos=n,g=n,c=1,n=s
वितनुते वितन् pos=v,p=3,n=s,l=lat
निर्वाणम् निर्वाण pos=n,g=n,c=2,n=s
आत्यन्तिकम् आत्यन्तिक pos=a,g=n,c=2,n=s