Original

नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसासेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति ।यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदंसेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥ १७ ॥

Segmented

नाथे श्री-पुरुषोत्तमे त्रि-जगताम् एक-अधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति यम् कंचिद् पुरुष-अधमम् कतिपय-ग्राम-ईशम् अल्पात् अर्थ-दम् सेवायै मृगयामहे नरम् अहो मूढा वराका वयम्

Analysis

Word Lemma Parse
नाथे नाथ pos=n,g=m,c=7,n=s
श्री श्री pos=n,comp=y
पुरुषोत्तमे पुरुषोत्तम pos=n,g=m,c=7,n=s
त्रि त्रि pos=n,comp=y
जगताम् जगन्त् pos=n,g=n,c=6,n=p
एक एक pos=n,comp=y
अधिपे अधिप pos=n,g=m,c=7,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s
सेव्ये सेव् pos=va,g=m,c=7,n=s,f=krtya
स्वस्य स्व pos=a,g=n,c=6,n=s
पदस्य पद pos=n,g=n,c=6,n=s
दातरि दातृ pos=a,g=m,c=7,n=s
परे पर pos=n,g=m,c=7,n=s
नारायणे नारायण pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=va,g=m,c=7,n=s,f=part
यम् यद् pos=n,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s
कतिपय कतिपय pos=a,comp=y
ग्राम ग्राम pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
अल्पात् अल्प pos=a,g=m,c=5,n=s
अर्थ अर्थ pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
सेवायै सेवा pos=n,g=f,c=4,n=s
मृगयामहे मृगय् pos=v,p=1,n=p,l=lat
नरम् नर pos=n,g=m,c=2,n=s
अहो अहो pos=i
मूढा मुह् pos=va,g=m,c=1,n=p,f=part
वराका वराक pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p