Original

क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये ।भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ १५ ॥

Segmented

क्षीरसागर-तरङ्ग-शीकर-आसार-तारकित-चारु-मूर्तये भोगि-भोग-शयनीय-शायिने माधवाय मधुविद्विषे नमः

Analysis

Word Lemma Parse
क्षीरसागर क्षीरसागर pos=n,comp=y
तरङ्ग तरंग pos=n,comp=y
शीकर शीकर pos=n,comp=y
आसार आसार pos=n,comp=y
तारकित तारकित pos=a,comp=y
चारु चारु pos=a,comp=y
मूर्तये मूर्ति pos=n,g=m,c=4,n=s
भोगि भोगिन् pos=n,comp=y
भोग भोग pos=n,comp=y
शयनीय शयनीय pos=n,comp=y
शायिने शायिन् pos=a,g=m,c=4,n=s
माधवाय माधव pos=n,g=m,c=4,n=s
मधुविद्विषे मधुविद्विष् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s