Original

आनन्द गोविन्द मुकुन्द राम नारायणानन्त निरामयेति ।वक्तुं समर्थो ऽपि न वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे ॥ १४ ॥

Segmented

आनन्द गोविन्द मुकुन्द राम नारायण अनन्त निरामयैः इति वक्तुम् समर्थो ऽपि न वक्ति कश्चिद् अहो जनानाम् व्यसनानि मोक्षे

Analysis

Word Lemma Parse
आनन्द आनन्द pos=n,g=m,c=8,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
मुकुन्द मुकुन्द pos=n,g=m,c=8,n=s
राम राम pos=n,g=m,c=8,n=s
नारायण नारायण pos=n,g=m,c=8,n=s
अनन्त अनन्त pos=n,g=m,c=8,n=s
निरामयैः निरामय pos=n,g=m,c=8,n=s
इति इति pos=i
वक्तुम् वच् pos=vi
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
वक्ति वच् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अहो अहो pos=i
जनानाम् जन pos=n,g=m,c=6,n=p
व्यसनानि व्यसन pos=n,g=n,c=2,n=p
मोक्षे मोक्ष pos=n,g=m,c=7,n=s