Original

आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्रव्रतान्यन्वहंमेदश्छेदपदानि पूर्तविधयः सर्वे हुतं भस्मनि ।तीर्थानामवगाहनानि च गजस्नानं विना यत्पदद्वन्द्वाम्भोरुहसंस्तुतिं विजयते देवः स नारायणः ॥ १३ ॥

Segmented

आम्नाय-अभ्यसनानि अरण्यरुदितम् कृच्छ्र-व्रतानि अन्वहम् मेदः-छेद-पदानि पूर्त-विधयः सर्वे हुतम् भस्मनि तीर्थानाम् अवगाहनानि च गजस्नानम् विना यत् पद-द्वन्द्व-अम्भोरुह-संस्तुतिम् विजयते देवः स नारायणः

Analysis

Word Lemma Parse
आम्नाय आम्नाय pos=n,comp=y
अभ्यसनानि अभ्यसन pos=n,g=n,c=1,n=p
अरण्यरुदितम् अरण्यरुदित pos=n,g=n,c=1,n=s
कृच्छ्र कृच्छ्र pos=n,comp=y
व्रतानि व्रत pos=n,g=n,c=1,n=p
अन्वहम् अन्वहम् pos=i
मेदः मेदस् pos=n,comp=y
छेद छेद pos=n,comp=y
पदानि पद pos=n,g=n,c=1,n=p
पूर्त पूर्त pos=n,comp=y
विधयः विधि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हुतम् हुत pos=n,g=n,c=1,n=s
भस्मनि भस्मन् pos=n,g=n,c=7,n=s
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
अवगाहनानि अवगाहन pos=n,g=n,c=1,n=p
pos=i
गजस्नानम् गजस्नान pos=n,g=n,c=1,n=s
विना विना pos=i
यत् यत् pos=i
पद पद pos=n,comp=y
द्वन्द्व द्वंद्व pos=n,comp=y
अम्भोरुह अम्भोरुह pos=n,comp=y
संस्तुतिम् संस्तुति pos=n,g=f,c=2,n=s
विजयते विजि pos=v,p=3,n=s,l=lat
देवः देव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s