Original

पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुस्तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरादृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ १२ ॥

Segmented

पृथ्वी-रेणुः अणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुः तेजः निःश्वसनम् मरुत्-तनुतरम् रन्ध्रम् सु सूक्ष्मम् नभः क्षुद्रा रुद्र-पितामह-प्रभृतयः कीटाः समस्ताः सुरा दृष्टे यत्र स तावको विजयते भूमा अवधूत-अवधिः

Analysis

Word Lemma Parse
पृथ्वी पृथ्वी pos=n,comp=y
रेणुः रेणु pos=n,g=m,c=1,n=s
अणुः अणु pos=a,g=m,c=1,n=s
पयांसि पयस् pos=n,g=n,c=1,n=p
कणिकाः कणिका pos=n,g=f,c=1,n=p
फल्गुः फल्गु pos=a,g=m,c=1,n=s
स्फुलिङ्गो स्फुलिङ्ग pos=n,g=m,c=1,n=s
लघुः लघु pos=a,g=m,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
निःश्वसनम् निःश्वसन pos=n,g=n,c=1,n=s
मरुत् मरुत् pos=n,comp=y
तनुतरम् तनुतर pos=a,g=n,c=1,n=s
रन्ध्रम् रन्ध्र pos=n,g=n,c=1,n=s
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
नभः नभस् pos=n,g=n,c=1,n=s
क्षुद्रा क्षुद्र pos=a,g=m,c=1,n=p
रुद्र रुद्र pos=n,comp=y
पितामह पितामह pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
कीटाः कीट pos=n,g=m,c=1,n=p
समस्ताः समस्त pos=a,g=m,c=1,n=p
सुरा सुर pos=n,g=m,c=1,n=p
दृष्टे दृष्ट pos=n,g=n,c=7,n=s
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
तावको तावक pos=a,g=m,c=1,n=s
विजयते विजि pos=v,p=3,n=s,l=lat
भूमा भूमन् pos=n,g=m,c=1,n=s
अवधूत अवधू pos=va,comp=y,f=part
अवधिः अवधि pos=n,g=m,c=1,n=s