Original

तृष्णातोये मदनपवनोद्धूतमोहोर्मिमालेदारावर्ते सहजतनयग्राहसंघाकुले च ।संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्पादाम्भोजे वरद भवतो भक्तिनावे प्रसीद ॥ ११ ॥

Segmented

तृष्णा-तोये मदन-पवन-उद्धूत-मोह-ऊर्मि-माले दार-आवर्ते सहज-तनय-ग्राह-संघ-आकुले च संसार-आख्ये महति जलधौ मज्जताम् नः त्रिधामन् पाद-अम्भोजे वर-द भवतो भक्ति-नावे प्रसीद

Analysis

Word Lemma Parse
तृष्णा तृष्णा pos=n,comp=y
तोये तोय pos=n,g=m,c=7,n=s
मदन मदन pos=n,comp=y
पवन पवन pos=n,comp=y
उद्धूत उद्धू pos=va,comp=y,f=part
मोह मोह pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
माले माला pos=n,g=m,c=7,n=s
दार दार pos=n,comp=y
आवर्ते आवर्त pos=n,g=m,c=7,n=s
सहज सहज pos=a,comp=y
तनय तनय pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
संघ संघ pos=n,comp=y
आकुले आकुल pos=a,g=m,c=7,n=s
pos=i
संसार संसार pos=n,comp=y
आख्ये आख्या pos=n,g=m,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
जलधौ जलधि pos=n,g=m,c=7,n=s
मज्जताम् मज्ज् pos=va,g=m,c=6,n=p,f=part
नः मद् pos=n,g=,c=6,n=p
त्रिधामन् त्रिधामन् pos=n,g=m,c=8,n=s
पाद पाद pos=n,comp=y
अम्भोजे अम्भोज pos=n,g=n,c=7,n=s
वर वर pos=n,comp=y
pos=a,g=m,c=8,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
भक्ति भक्ति pos=n,comp=y
नावे नाव pos=n,g=m,c=7,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot