Original

भवजलधिमगाधं दुस्तरं निस्तरेयंकथमहमिति चेतो मा स्म गाः कातरत्वम् ।सरसिजदृशि देवे तावकी भक्तिरेकानरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १० ॥

Segmented

भव-जलधि अगाधम् दुस्तरम् निस्तरेयम् कथम् अहम् इति चेतो मा स्म गाः कातर-त्वम् सरसिज-दृः देवे तावकी भक्तिः एका नरक-भिद् निषण्णा तारयिष्यति अवश्यम्

Analysis

Word Lemma Parse
भव भव pos=n,comp=y
जलधि जलधि pos=n,g=m,c=2,n=s
अगाधम् अगाध pos=a,g=m,c=2,n=s
दुस्तरम् दुस्तर pos=a,g=m,c=2,n=s
निस्तरेयम् निस्तृ pos=v,p=1,n=s,l=vidhilin
कथम् कथम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
चेतो चेतस् pos=n,g=n,c=8,n=s
मा मा pos=i
स्म स्म pos=i
गाः गा pos=v,p=2,n=s,l=lun_unaug
कातर कातर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
सरसिज सरसिज pos=n,comp=y
दृः दृश् pos=n,g=m,c=7,n=s
देवे देव pos=n,g=m,c=7,n=s
तावकी तावक pos=a,g=f,c=1,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
नरक नरक pos=n,comp=y
भिद् भिद् pos=a,g=m,c=7,n=s
निषण्णा निषद् pos=va,g=f,c=1,n=s,f=part
तारयिष्यति तारय् pos=v,p=3,n=s,l=lrt
अवश्यम् अवश्यम् pos=i