Original

यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम् अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।त्वत्संरोधापगमविशदश् चन्द्रपादैर् निशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः ॥ ९ ॥

Segmented

यत्र स्त्रीणाम् प्रियतम-भुज-उच्छ्वासय्-आलिङ्गितानाम् अङ्ग-ग्लानिम् सुरत-जनिताम् तन्तु-जाल-अवलम्बाः त्वद्-संरोध-अपगम-विशदैः चन्द्र-पादैः निशीथे व्यालुम्पन्ति स्फुट-जल-लव-स्यन्दिन् चन्द्रकान्ताः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
प्रियतम प्रियतम pos=a,comp=y
भुज भुज pos=n,comp=y
उच्छ्वासय् उच्छ्वासय् pos=va,comp=y,f=part
आलिङ्गितानाम् आलिङ्गय् pos=va,g=f,c=6,n=p,f=part
अङ्ग अङ्ग pos=n,comp=y
ग्लानिम् ग्लानि pos=n,g=f,c=2,n=s
सुरत सुरत pos=n,comp=y
जनिताम् जनय् pos=va,g=f,c=2,n=s,f=part
तन्तु तन्तु pos=n,comp=y
जाल जाल pos=n,comp=y
अवलम्बाः अवलम्ब pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
संरोध संरोध pos=n,comp=y
अपगम अपगम pos=n,comp=y
विशदैः विशद pos=a,g=m,c=3,n=p
चन्द्र चन्द्र pos=n,comp=y
पादैः पाद pos=n,g=m,c=3,n=p
निशीथे निशीथ pos=n,g=m,c=7,n=s
व्यालुम्पन्ति व्यालुप् pos=v,p=3,n=p,l=lat
स्फुट स्फुट pos=a,comp=y
जल जल pos=n,comp=y
लव लव pos=n,comp=y
स्यन्दिन् स्यन्दिन् pos=a,g=m,c=1,n=p
चन्द्रकान्ताः चन्द्रकान्त pos=n,g=m,c=1,n=p