Original

नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीर् आलेख्यानां सलिलकणिकादोषम् उत्पाद्य सद्यः ।शङ्कास्पृष्टा इव जलमुचस् त्वादृशा जालमार्गैर् धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ८ ॥

Segmented

नेत्रा नीताः सततगतिना यत् विमान-अग्र-भूमीः आलेख्यानाम् सलिल-कणिका-दोषम् उत्पाद्य सद्यः शङ्का-स्पृष्टाः इव जलमुचस् त्वादृशा जाल-मार्गैः धूम-उद्गार-अनुकृति-निपुणाः जर्जरा निष्पतन्ति

Analysis

Word Lemma Parse
नेत्रा नेतृ pos=n,g=m,c=3,n=s
नीताः नी pos=va,g=m,c=1,n=p,f=part
सततगतिना सततगति pos=n,g=m,c=3,n=s
यत् यत् pos=i
विमान विमान pos=n,comp=y
अग्र अग्र pos=n,comp=y
भूमीः भूमि pos=n,g=f,c=2,n=p
आलेख्यानाम् आलेख्य pos=n,g=n,c=6,n=p
सलिल सलिल pos=n,comp=y
कणिका कणिका pos=n,comp=y
दोषम् दोष pos=n,g=m,c=2,n=s
उत्पाद्य उत्पादय् pos=vi
सद्यः सद्यस् pos=i
शङ्का शङ्का pos=n,comp=y
स्पृष्टाः स्पृश् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
जलमुचस् जलमुच् pos=n,g=m,c=1,n=p
त्वादृशा त्वादृश pos=a,g=m,c=1,n=p
जाल जाल pos=n,comp=y
मार्गैः मार्ग pos=n,g=m,c=3,n=p
धूम धूम pos=n,comp=y
उद्गार उद्गार pos=n,comp=y
अनुकृति अनुकृति pos=n,comp=y
निपुणाः निपुण pos=a,g=m,c=1,n=p
जर्जरा जर्जर pos=a,g=m,c=1,n=p
निष्पतन्ति निष्पत् pos=v,p=3,n=p,l=lat