Original

नीवीबन्धोच्छ्वासितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभृतकरेष्व् आक्षिपत्सु प्रियेषु ।अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ७ ॥

Segmented

नीवि-बन्ध-उच्छ्वासय्-शिथिलम् यत्र बिंब-अधरानाम् क्षौमम् रागात् अनिभृत-करेषु आक्षिपत्सु प्रियेषु अर्चिस्-तुङ्गान् अभिमुखम् अपि प्राप्य रत्न-प्रदीपान् ह्री-मूढानाम् भवति विफल-प्रेरणा चूर्ण-मुष्टिः

Analysis

Word Lemma Parse
नीवि नीवि pos=n,comp=y
बन्ध बन्ध pos=n,comp=y
उच्छ्वासय् उच्छ्वासय् pos=va,comp=y,f=part
शिथिलम् शिथिल pos=a,g=n,c=2,n=s
यत्र यत्र pos=i
बिंब बिम्ब pos=n,comp=y
अधरानाम् अधर pos=n,g=m,c=6,n=p
क्षौमम् क्षौम pos=n,g=n,c=2,n=s
रागात् राग pos=n,g=m,c=5,n=s
अनिभृत अनिभृत pos=a,comp=y
करेषु कर pos=n,g=m,c=7,n=p
आक्षिपत्सु आक्षिप् pos=va,g=m,c=7,n=p,f=part
प्रियेषु प्रिय pos=a,g=m,c=7,n=p
अर्चिस् अर्चिस् pos=n,comp=y
तुङ्गान् तुङ्ग pos=a,g=m,c=2,n=p
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
अपि अपि pos=i
प्राप्य प्राप् pos=vi
रत्न रत्न pos=n,comp=y
प्रदीपान् प्रदीप pos=n,g=m,c=2,n=p
ह्री ह्री pos=n,comp=y
मूढानाम् मुह् pos=va,g=m,c=6,n=p,f=part
भवति भू pos=v,p=3,n=s,l=lat
विफल विफल pos=a,comp=y
प्रेरणा प्रेरण pos=n,g=f,c=1,n=s
चूर्ण चूर्ण pos=n,comp=y
मुष्टिः मुष्टि pos=n,g=f,c=1,n=s