Original

कच्चित् सौम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि ।निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव ॥ ५४ ॥

Segmented

कच्चित् सौम्य व्यवसितम् इदम् बन्धु-कृत्यम् त्वया मे प्रत्यादेशान् न खलु भवतो धीर-ताम् कल्पयामि निःशब्दो ऽपि प्रदिशसि जलम् याचितः चातकेभ्यः प्रत्युक्तम् हि प्रणयिषु सताम् ईप्सित-अर्थ-क्रिया एव

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
व्यवसितम् व्यवसा pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
बन्धु बन्धु pos=n,comp=y
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
प्रत्यादेशान् प्रत्यादेश pos=n,g=m,c=5,n=s
pos=i
खलु खलु pos=i
भवतो भवत् pos=a,g=m,c=6,n=s
धीर धीर pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
कल्पयामि कल्पय् pos=v,p=1,n=s,l=lat
निःशब्दो निःशब्द pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
प्रदिशसि प्रदिश् pos=v,p=2,n=s,l=lat
जलम् जल pos=n,g=n,c=2,n=s
याचितः याच् pos=va,g=m,c=1,n=s,f=part
चातकेभ्यः चातक pos=n,g=m,c=4,n=p
प्रत्युक्तम् प्रतिवच् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
प्रणयिषु प्रणयिन् pos=a,g=m,c=7,n=p
सताम् सत् pos=a,g=m,c=6,n=p
ईप्सित ईप्सय् pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
एव एव pos=i