Original

आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलाद् आशु त्रिनयनवृषोत्खातकूटान् निवृत्तः ।साभिज्ञानप्रहितकुशलैस् तद्वचोभिर् ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ५३ ॥

Segmented

आश्वास्य एवम् प्रथम-विरह-उदग्र-शोकाम् सखीम् ते शैलाद् आशु त्रिनयन-वृष-उत्खात-कूटात् निवृत्तः स अभिज्ञान-प्रहित-कुशलैः तद्-वचोभिः मे अपि प्रातः कुन्द-प्रसव-शिथिलम् जीवितम् धारयेथाः

Analysis

Word Lemma Parse
आश्वास्य आश्वासय् pos=vi
एवम् एवम् pos=i
प्रथम प्रथम pos=a,comp=y
विरह विरह pos=n,comp=y
उदग्र उदग्र pos=a,comp=y
शोकाम् शोक pos=n,g=f,c=2,n=s
सखीम् सखी pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
शैलाद् शैल pos=n,g=m,c=5,n=s
आशु आशु pos=i
त्रिनयन त्रिनयन pos=n,comp=y
वृष वृष pos=n,comp=y
उत्खात उत्खन् pos=va,comp=y,f=part
कूटात् कूट pos=n,g=m,c=5,n=s
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
अभिज्ञान अभिज्ञान pos=n,comp=y
प्रहित प्रहि pos=va,comp=y,f=part
कुशलैः कुशल pos=a,g=n,c=3,n=p
तद् तद् pos=n,comp=y
वचोभिः वचस् pos=n,g=n,c=3,n=p
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
प्रातः प्रातर् pos=i
कुन्द कुन्द pos=n,comp=y
प्रसव प्रसव pos=n,comp=y
शिथिलम् शिथिल pos=a,g=n,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
धारयेथाः धारय् pos=v,p=2,n=s,l=vidhilin