Original

एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः ।स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद् इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति ॥ ५२ ॥

Segmented

एतस्मान् माम् कुशलिनम् अभिज्ञान-दानात् विदित्वा मा कौलीनाद् असित-नयने मय्य् अविश्वासिनी भूः स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद् इष्टे वस्तुन्य् उपचित-रसाः प्रेम-राशीभवन्ति

Analysis

Word Lemma Parse
एतस्मान् एतद् pos=n,g=n,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
कुशलिनम् कुशलिन् pos=a,g=m,c=2,n=s
अभिज्ञान अभिज्ञान pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
विदित्वा विद् pos=vi
मा मा pos=i
कौलीनाद् कौलीन pos=n,g=n,c=5,n=s
असित असित pos=a,comp=y
नयने नयन pos=n,g=f,c=8,n=s
मय्य् मद् pos=n,g=,c=7,n=s
अविश्वासिनी अविश्वासिन् pos=a,g=f,c=1,n=s
भूः भू pos=v,p=2,n=s,l=lun_unaug
स्नेहान् स्नेह pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
किम् pos=n,g=n,c=2,n=s
अपि अपि pos=i
विरहे विरह pos=n,g=m,c=7,n=s
ध्वंसिनस् ध्वंसिन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
त्व् तु pos=i
अभोगाद् अभोग pos=n,g=m,c=5,n=s
इष्टे इष् pos=va,g=n,c=7,n=s,f=part
वस्तुन्य् वस्तु pos=n,g=n,c=7,n=s
उपचित उपचि pos=va,comp=y,f=part
रसाः रस pos=n,g=m,c=1,n=p
प्रेम प्रेमन् pos=n,comp=y
राशीभवन्ति राशीभू pos=v,p=3,n=p,l=lat