Original

भूयश्चाह त्वम् अपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किम् अपि रुदती सस्वरं विप्रबुद्धा ।सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति ॥ ५१ ॥

Segmented

भूयस् च आह त्वम् अपि शयने कण्ठ-लग्ना पुरा मे निद्राम् गत्वा किम् अपि रुदती स स्वरम् विप्रबुद्धा स अन्तर्हासम् कथितम् असकृत् पृच्छतः च त्वया मे दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वम् मया इति

Analysis

Word Lemma Parse
भूयस् भूयस् pos=i
pos=i
आह अह् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
शयने शयन pos=n,g=n,c=7,n=s
कण्ठ कण्ठ pos=n,comp=y
लग्ना लग् pos=va,g=f,c=1,n=s,f=part
पुरा पुरा pos=i
मे मद् pos=n,g=,c=6,n=s
निद्राम् निद्रा pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
किम् pos=n,g=n,c=2,n=s
अपि अपि pos=i
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
pos=i
स्वरम् स्वर pos=n,g=n,c=2,n=s
विप्रबुद्धा विप्रबुध् pos=va,g=f,c=1,n=s,f=part
pos=i
अन्तर्हासम् अन्तर्हास pos=n,g=n,c=2,n=s
कथितम् कथय् pos=va,g=n,c=2,n=s,f=part
असकृत् असकृत् pos=i
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
कितव कितव pos=n,g=m,c=8,n=s
रमयन् रमय् pos=va,g=m,c=1,n=s,f=part
काम् pos=n,g=f,c=2,n=s
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i