Original

यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचितान्य् उत्तमस्त्रीसहायाः ।आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु ॥ ५ ॥

Segmented

यस्याम् यक्षाः सित-मणि-मयानि एत्य हर्म्य-स्थलानि ज्योतिः-छाया-कुसुम-रचितानि उत्तम-स्त्री-सहायाः आसेवन्ते मधु रति-फलम् कल्पवृक्ष-प्रसूतम् त्वद्-गम्भीर-ध्वनि शनकैः पुष्करेष्व् आहतेषु

Analysis

Word Lemma Parse
यस्याम् यद् pos=n,g=f,c=7,n=s
यक्षाः यक्ष pos=n,g=m,c=1,n=p
सित सित pos=a,comp=y
मणि मणि pos=n,comp=y
मयानि मय pos=a,g=n,c=2,n=p
एत्य pos=vi
हर्म्य हर्म्य pos=n,comp=y
स्थलानि स्थल pos=n,g=n,c=2,n=p
ज्योतिः ज्योतिस् pos=n,comp=y
छाया छाया pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
रचितानि रचय् pos=va,g=n,c=2,n=p,f=part
उत्तम उत्तम pos=a,comp=y
स्त्री स्त्री pos=n,comp=y
सहायाः सहाय pos=n,g=m,c=1,n=p
आसेवन्ते आसेव् pos=v,p=3,n=p,l=lat
मधु मधु pos=a,g=n,c=2,n=s
रति रति pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
कल्पवृक्ष कल्पवृक्ष pos=n,comp=y
प्रसूतम् प्रसू pos=va,g=n,c=2,n=s,f=part
त्वद् त्वद् pos=n,comp=y
गम्भीर गम्भीर pos=a,comp=y
ध्वनि ध्वनि pos=n,g=m,c=7,n=p
शनकैः शनकैस् pos=i
पुष्करेष्व् पुष्कर pos=n,g=n,c=7,n=p
आहतेषु आहन् pos=va,g=n,c=7,n=p,f=part