Original

संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात् ।इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतम् अशरणं त्वद्वियोगव्यथाभिः ॥ ४८ ॥

Segmented

संक्षिप्यन्ते क्षण इव कथम् दीर्घ-यामा त्रियामा सर्व-अवस्थासु अहः अपि कथम् मन्द-मन्द-आतपम् स्यात् इत्थम् चेतः चटुल-नयने दुर्लभ-प्रार्थनम् मे गाढ-उष्माभिः कृतम् अशरणम् त्वद्-वियोग-व्यथाभिः

Analysis

Word Lemma Parse
संक्षिप्यन्ते संक्षिप् pos=v,p=3,n=p,l=lat
क्षण क्षण pos=n,g=m,c=1,n=s
इव इव pos=i
कथम् कथम् pos=i
दीर्घ दीर्घ pos=a,comp=y
यामा याम pos=n,g=f,c=1,n=s
त्रियामा त्रियामा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
अहः अहर् pos=n,g=n,c=1,n=s
अपि अपि pos=i
कथम् कथम् pos=i
मन्द मन्द pos=a,comp=y
मन्द मन्द pos=a,comp=y
आतपम् आतप pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
इत्थम् इत्थम् pos=i
चेतः चेतस् pos=n,g=n,c=1,n=s
चटुल चटुल pos=a,comp=y
नयने नयन pos=n,g=f,c=8,n=s
दुर्लभ दुर्लभ pos=a,comp=y
प्रार्थनम् प्रार्थना pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
गाढ गाढ pos=a,comp=y
उष्माभिः उष्म pos=n,g=f,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अशरणम् अशरण pos=a,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
वियोग वियोग pos=n,comp=y
व्यथाभिः व्यथा pos=n,g=f,c=3,n=p