Original

माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् लब्धायास् ते कथम् अपि मया स्वप्नसन्दर्शनेषु ।पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास् तरुकिसलयेष्व् अश्रुलेशाः पतन्ति ॥ ४६ ॥

Segmented

माम् आकाश-प्रणिधा-भुजम् निर्दय-आश्लेष-हेतोः लब्धायास् ते कथम् अपि मया स्वप्न-संदर्शनेषु पश्यन्तीनाम् न खलु बहुशो न स्थलीदेवतानाम् मुक्ता-स्थूलाः तरु-किसलयेषु अश्रु-लेशाः पतन्ति

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
आकाश आकाश pos=n,comp=y
प्रणिधा प्रणिधा pos=va,comp=y,f=part
भुजम् भुज pos=n,g=m,c=2,n=s
निर्दय निर्दय pos=a,comp=y
आश्लेष आश्लेष pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
लब्धायास् लभ् pos=va,g=f,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i
अपि अपि pos=i
मया मद् pos=n,g=,c=3,n=s
स्वप्न स्वप्न pos=n,comp=y
संदर्शनेषु संदर्शन pos=n,g=n,c=7,n=p
पश्यन्तीनाम् दृश् pos=va,g=f,c=6,n=p,f=part
pos=i
खलु खलु pos=i
बहुशो बहुशस् pos=i
pos=i
स्थलीदेवतानाम् स्थलीदेवता pos=n,g=f,c=6,n=p
मुक्ता मुक्ता pos=n,comp=y
स्थूलाः स्थूल pos=a,g=m,c=1,n=p
तरु तरु pos=n,comp=y
किसलयेषु किसलय pos=n,g=m,c=7,n=p
अश्रु अश्रु pos=n,comp=y
लेशाः लेश pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat