Original

श्यामास्व् अङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन् क्वचिद् अपि न ते चण्डि सादृश्यम् अस्ति ॥ ४४ ॥

Segmented

श्यामास्व् अङ्गम् चक्-हरिणी-प्रेक्षणे दृष्टि-पातम् वक्त्र-छायाम् शशिनि शिखिनाम् बर्ह-भारेषु केशान् उत्पश्यामि प्रतनुषु नदी-वीचि भ्रू-विलासान् हन्त एकस्मिन् क्वचिद् अपि न ते चण्डि सादृश्यम् अस्ति

Analysis

Word Lemma Parse
श्यामास्व् श्याम pos=a,g=f,c=7,n=p
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
चक् चक् pos=va,comp=y,f=part
हरिणी हरिणी pos=n,comp=y
प्रेक्षणे प्रेक्षण pos=n,g=n,c=7,n=s
दृष्टि दृष्टि pos=n,comp=y
पातम् पात pos=n,g=m,c=2,n=s
वक्त्र वक्त्र pos=n,comp=y
छायाम् छाया pos=n,g=f,c=2,n=s
शशिनि शशिन् pos=n,g=m,c=7,n=s
शिखिनाम् शिखिन् pos=n,g=m,c=6,n=p
बर्ह बर्ह pos=n,comp=y
भारेषु भार pos=n,g=m,c=7,n=p
केशान् केश pos=n,g=m,c=2,n=p
उत्पश्यामि उत्पश् pos=v,p=1,n=s,l=lat
प्रतनुषु प्रतनु pos=a,g=m,c=7,n=p
नदी नदी pos=n,comp=y
वीचि वीचि pos=n,g=m,c=7,n=p
भ्रू भ्रू pos=n,comp=y
विलासान् विलास pos=n,g=m,c=2,n=p
हन्त हन्त pos=i
एकस्मिन् एक pos=n,g=m,c=7,n=s
क्वचिद् क्वचिद् pos=i
अपि अपि pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
चण्डि चण्ड pos=a,g=f,c=8,n=s
सादृश्यम् सादृश्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat