Original

शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात् ।सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम् अदृष्टस् त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह ॥ ४३ ॥

Segmented

शब्द-आख्या यत् अपि किल ते यः सखीनाम् पुरस्तात् कर्णे लोलः कथयितुम् अभूद् आनन-स्पर्श-लोभात् सो ऽतिक्रान्तः श्रवण-विषयम् लोचनाभ्याम् अदृष्टस् त्वाम् उत्कण्ठा-विरचित-पदम् मद्-मुखेन इदम् आह

Analysis

Word Lemma Parse
शब्द शब्द pos=n,comp=y
आख्या आख्या pos=va,g=n,c=2,n=s,f=krtya
यत् यद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
किल किल pos=i
ते त्वद् pos=n,g=,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
सखीनाम् सखी pos=n,g=f,c=6,n=p
पुरस्तात् पुरस्तात् pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
लोलः लोल pos=a,g=m,c=1,n=s
कथयितुम् कथय् pos=vi
अभूद् भू pos=v,p=3,n=s,l=lun
आनन आनन pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽतिक्रान्तः अतिक्रम् pos=va,g=m,c=1,n=s,f=part
श्रवण श्रवण pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
लोचनाभ्याम् लोचन pos=n,g=n,c=3,n=d
अदृष्टस् अदृष्ट pos=a,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उत्कण्ठा उत्कण्ठा pos=n,comp=y
विरचित विरचय् pos=va,comp=y,f=part
पदम् पद pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
मुखेन मुख pos=n,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit